Mantra

श्रीराम मुनि वंदना – नमामि भक्त वत्सलं (अरण्यकाण्ड)

Namami Bhakt Vatsalan, Krpalu Sheel Komlan Bhajami Te Padambujan, Akaminan Swadhamdan श्री अत्रि मुनि द्वारा रचित श्रीराम वंदना रामचरितमानस के अरण्यकाण्ड से संबंधित है। नमामि भक्त वत्सलं । कृपालु शील कोमलं ॥भजामि ते पदांबुजं । अकामिनां स्वधामदं ॥ निकाम श्याम सुंदरं । भवाम्बुनाथ मंदरं ॥प्रफुल्ल कंज लोचनं । मदादि दोष मोचनं ॥ प्रलंब बाहु विक्रमं । प्रभोऽप्रमेय […]
Read more

शिव रूद्राष्टकम- नमामी शमीशान निर्वाण रूपं

Shiv Rudrashtakam is a devotional Sanskrit composition on Shiva or Rudra by saint Tulsidas ji. It appears in the Uttara Kanda (after 107) of the Ramcharit Manas. Rudrashtakam consists of eight stanzas of hymns that narrate the many qualities and deeds of Shiva such as the destruction of Tripura, and the annihilation of Kamadeva. Namami […]
Read more

Shri Ram Stuti – Sri Ramachandra Kripalu Bhaja Mana

Shri Ram Stuti – “Shri Ramachandra Kripalu” is a part of ‘Vinaya Patrika’, a devotional poem composed by Goswami Tulsidas ji. Sanskrit/ Hindi श्री रामचन्द्र कृपालु भज मन हरण भव-भय दारुणम् ।नव-कंज-लोचन कंज-मुख कर-कंज पद-कंजारुणं॥ कंदर्प अगणित अमित छवि नव नील नीरद सुन्दरम् ।पट पीत मानहु तड़ित रूचि शुचि नौमि जनक सुता वरम् ॥ भज दीन […]
Read more

एकात्मता स्तोत्र (Ekatmata Stotra)

सच्चिदानंदरूपाय – एकात्मता स्तोत्र, मंत्र अर्थ  ॐ सच्चिदानन्दरूपाय नमोस्तु परमात्मनेज्योतिर्मयस्वरूपाय विश्वमाङ्गल्यमूर्तये   ॐ सच्चिदानन्दरूपाय नमोस्तु परमात्मनेज्योतिर्मयस्वरूपाय विश्वमाङ्गल्यमूर्तये || १ || प्रकृतिः पञ्चभूतानि ग्रहा लोकाः स्वरास्तथादिशः कालश्च सर्वेषां सदा कुर्वन्तु मङ्गलम्।। २।। रत्नाकराधौतपदां हिमालयकिरीटिनीम्ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम् || 3 || महेन्द्रो मलयः सह्यो देवतात्मा हिमालयःध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा || ४ || गङ्गा सरस्वती सिन्धुर्ब्रह्मपुत्रश्च गण्डकीकावेरी यमुना रेवा […]
Read more

माँ सरस्वती वंदना (Saraswati Vandana)

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता।  या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना॥  या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता।  सा माम् पातु सरस्वती भगवती निःशेषजाड्यापहा॥1॥ शुक्लाम् ब्रह्मविचार सार परमाम् आद्यां जगद्व्यापिनीम्।  वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌॥  हस्ते स्फटिकमालिकाम् विदधतीम् पद्मासने संस्थिताम्‌।  वन्दे ताम् परमेश्वरीम् भगवतीम् बुद्धिप्रदाम् शारदाम्‌॥2॥
Read more

प्रातः स्मरण मंत्र !! (Pratha Smaran Mantra)

प्रात: कर-दर्शनम्-कराग्रे वसते लक्ष्मी:, करमध्ये सरस्वती ।कर मूले तु गोविन्द:, प्रभाते करदर्शनम ॥१॥ पृथ्वी क्षमा प्रार्थना-समुद्रवसने देवि ! पर्वतस्तनमंड्ले ।विष्णुपत्नि! नमस्तुभ्यं पाद्स्पर्श्म क्षमस्वे ॥२॥ त्रिदेवों के साथ नवग्रह स्मरण-ब्रह्मा मुरारीस्त्रिपुरांतकारीभानु: शाशी भूमिसुतो बुधश्च ।गुरुश्च शुक्र: शनि-राहु-केतवःकुर्वन्तु सर्वे मम सुप्रभातम ॥३॥ सनत्कुमार: सनक: सन्दन:सनात्नोप्याsसुरिपिंलग्लौ च ।सप्त स्वरा: सप्त रसातलनिकुर्वन्तु सर्वे मम सुप्रभातम ॥४॥ सप्तार्णवा: सप्त कुलाचलाश्चसप्तर्षयो […]
Read more

एकात्मता मंत्र (Ekatmata Mantra)

यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः।वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥ शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति।बुद्धस्तथार्हन् इति बौद्ध जैनाः सत् श्री अकालेति च सिख्ख सन्तः॥ शास्तेति केचित् प्रकृतीः कुमारः स्वामीति मातेति पितेति भक्त्या।यं प्रार्थन्यन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः॥
Read more
Cart

No products in the cart.

Create your account